Declension table of ?ṅuṅūṣī

Deva

FeminineSingularDualPlural
Nominativeṅuṅūṣī ṅuṅūṣyau ṅuṅūṣyaḥ
Vocativeṅuṅūṣi ṅuṅūṣyau ṅuṅūṣyaḥ
Accusativeṅuṅūṣīm ṅuṅūṣyau ṅuṅūṣīḥ
Instrumentalṅuṅūṣyā ṅuṅūṣībhyām ṅuṅūṣībhiḥ
Dativeṅuṅūṣyai ṅuṅūṣībhyām ṅuṅūṣībhyaḥ
Ablativeṅuṅūṣyāḥ ṅuṅūṣībhyām ṅuṅūṣībhyaḥ
Genitiveṅuṅūṣyāḥ ṅuṅūṣyoḥ ṅuṅūṣīṇām
Locativeṅuṅūṣyām ṅuṅūṣyoḥ ṅuṅūṣīṣu

Compound ṅuṅūṣi - ṅuṅūṣī -

Adverb -ṅuṅūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria