Declension table of ?ṅotavya

Deva

NeuterSingularDualPlural
Nominativeṅotavyam ṅotavye ṅotavyāni
Vocativeṅotavya ṅotavye ṅotavyāni
Accusativeṅotavyam ṅotavye ṅotavyāni
Instrumentalṅotavyena ṅotavyābhyām ṅotavyaiḥ
Dativeṅotavyāya ṅotavyābhyām ṅotavyebhyaḥ
Ablativeṅotavyāt ṅotavyābhyām ṅotavyebhyaḥ
Genitiveṅotavyasya ṅotavyayoḥ ṅotavyānām
Locativeṅotavye ṅotavyayoḥ ṅotavyeṣu

Compound ṅotavya -

Adverb -ṅotavyam -ṅotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria