Declension table of ?ṅoṣyat

Deva

MasculineSingularDualPlural
Nominativeṅoṣyan ṅoṣyantau ṅoṣyantaḥ
Vocativeṅoṣyan ṅoṣyantau ṅoṣyantaḥ
Accusativeṅoṣyantam ṅoṣyantau ṅoṣyataḥ
Instrumentalṅoṣyatā ṅoṣyadbhyām ṅoṣyadbhiḥ
Dativeṅoṣyate ṅoṣyadbhyām ṅoṣyadbhyaḥ
Ablativeṅoṣyataḥ ṅoṣyadbhyām ṅoṣyadbhyaḥ
Genitiveṅoṣyataḥ ṅoṣyatoḥ ṅoṣyatām
Locativeṅoṣyati ṅoṣyatoḥ ṅoṣyatsu

Compound ṅoṣyat -

Adverb -ṅoṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria