Declension table of ṅoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṅoṣyamāṇā ṅoṣyamāṇe ṅoṣyamāṇāḥ
Vocativeṅoṣyamāṇe ṅoṣyamāṇe ṅoṣyamāṇāḥ
Accusativeṅoṣyamāṇām ṅoṣyamāṇe ṅoṣyamāṇāḥ
Instrumentalṅoṣyamāṇayā ṅoṣyamāṇābhyām ṅoṣyamāṇābhiḥ
Dativeṅoṣyamāṇāyai ṅoṣyamāṇābhyām ṅoṣyamāṇābhyaḥ
Ablativeṅoṣyamāṇāyāḥ ṅoṣyamāṇābhyām ṅoṣyamāṇābhyaḥ
Genitiveṅoṣyamāṇāyāḥ ṅoṣyamāṇayoḥ ṅoṣyamāṇānām
Locativeṅoṣyamāṇāyām ṅoṣyamāṇayoḥ ṅoṣyamāṇāsu

Adverb -ṅoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria