Declension table of ṅoṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṅoṣyamāṇā | ṅoṣyamāṇe | ṅoṣyamāṇāḥ |
Vocative | ṅoṣyamāṇe | ṅoṣyamāṇe | ṅoṣyamāṇāḥ |
Accusative | ṅoṣyamāṇām | ṅoṣyamāṇe | ṅoṣyamāṇāḥ |
Instrumental | ṅoṣyamāṇayā | ṅoṣyamāṇābhyām | ṅoṣyamāṇābhiḥ |
Dative | ṅoṣyamāṇāyai | ṅoṣyamāṇābhyām | ṅoṣyamāṇābhyaḥ |
Ablative | ṅoṣyamāṇāyāḥ | ṅoṣyamāṇābhyām | ṅoṣyamāṇābhyaḥ |
Genitive | ṅoṣyamāṇāyāḥ | ṅoṣyamāṇayoḥ | ṅoṣyamāṇānām |
Locative | ṅoṣyamāṇāyām | ṅoṣyamāṇayoḥ | ṅoṣyamāṇāsu |