Declension table of ṅavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṅavat | ṅavantī ṅavatī | ṅavanti |
Vocative | ṅavat | ṅavantī ṅavatī | ṅavanti |
Accusative | ṅavat | ṅavantī ṅavatī | ṅavanti |
Instrumental | ṅavatā | ṅavadbhyām | ṅavadbhiḥ |
Dative | ṅavate | ṅavadbhyām | ṅavadbhyaḥ |
Ablative | ṅavataḥ | ṅavadbhyām | ṅavadbhyaḥ |
Genitive | ṅavataḥ | ṅavatoḥ | ṅavatām |
Locative | ṅavati | ṅavatoḥ | ṅavatsu |