Declension table of ṅavat

Deva

NeuterSingularDualPlural
Nominativeṅavat ṅavantī ṅavatī ṅavanti
Vocativeṅavat ṅavantī ṅavatī ṅavanti
Accusativeṅavat ṅavantī ṅavatī ṅavanti
Instrumentalṅavatā ṅavadbhyām ṅavadbhiḥ
Dativeṅavate ṅavadbhyām ṅavadbhyaḥ
Ablativeṅavataḥ ṅavadbhyām ṅavadbhyaḥ
Genitiveṅavataḥ ṅavatoḥ ṅavatām
Locativeṅavati ṅavatoḥ ṅavatsu

Adverb -ṅavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria