Declension table of ?ṅavanīya

Deva

MasculineSingularDualPlural
Nominativeṅavanīyaḥ ṅavanīyau ṅavanīyāḥ
Vocativeṅavanīya ṅavanīyau ṅavanīyāḥ
Accusativeṅavanīyam ṅavanīyau ṅavanīyān
Instrumentalṅavanīyena ṅavanīyābhyām ṅavanīyaiḥ ṅavanīyebhiḥ
Dativeṅavanīyāya ṅavanīyābhyām ṅavanīyebhyaḥ
Ablativeṅavanīyāt ṅavanīyābhyām ṅavanīyebhyaḥ
Genitiveṅavanīyasya ṅavanīyayoḥ ṅavanīyānām
Locativeṅavanīye ṅavanīyayoḥ ṅavanīyeṣu

Compound ṅavanīya -

Adverb -ṅavanīyam -ṅavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria