Declension table of ?ṅavamāna

Deva

NeuterSingularDualPlural
Nominativeṅavamānam ṅavamāne ṅavamānāni
Vocativeṅavamāna ṅavamāne ṅavamānāni
Accusativeṅavamānam ṅavamāne ṅavamānāni
Instrumentalṅavamānena ṅavamānābhyām ṅavamānaiḥ
Dativeṅavamānāya ṅavamānābhyām ṅavamānebhyaḥ
Ablativeṅavamānāt ṅavamānābhyām ṅavamānebhyaḥ
Genitiveṅavamānasya ṅavamānayoḥ ṅavamānānām
Locativeṅavamāne ṅavamānayoḥ ṅavamāneṣu

Compound ṅavamāna -

Adverb -ṅavamānam -ṅavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria