Declension table of ?ṅavamāna

Deva

MasculineSingularDualPlural
Nominativeṅavamānaḥ ṅavamānau ṅavamānāḥ
Vocativeṅavamāna ṅavamānau ṅavamānāḥ
Accusativeṅavamānam ṅavamānau ṅavamānān
Instrumentalṅavamānena ṅavamānābhyām ṅavamānaiḥ ṅavamānebhiḥ
Dativeṅavamānāya ṅavamānābhyām ṅavamānebhyaḥ
Ablativeṅavamānāt ṅavamānābhyām ṅavamānebhyaḥ
Genitiveṅavamānasya ṅavamānayoḥ ṅavamānānām
Locativeṅavamāne ṅavamānayoḥ ṅavamāneṣu

Compound ṅavamāna -

Adverb -ṅavamānam -ṅavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria