Declension table of ?evamprāya

Deva

NeuterSingularDualPlural
Nominativeevamprāyam evamprāye evamprāyāṇi
Vocativeevamprāya evamprāye evamprāyāṇi
Accusativeevamprāyam evamprāye evamprāyāṇi
Instrumentalevamprāyeṇa evamprāyābhyām evamprāyaiḥ
Dativeevamprāyāya evamprāyābhyām evamprāyebhyaḥ
Ablativeevamprāyāt evamprāyābhyām evamprāyebhyaḥ
Genitiveevamprāyasya evamprāyayoḥ evamprāyāṇām
Locativeevamprāye evamprāyayoḥ evamprāyeṣu

Compound evamprāya -

Adverb -evamprāyam -evamprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria