Declension table of ?evamavasthā

Deva

FeminineSingularDualPlural
Nominativeevamavasthā evamavasthe evamavasthāḥ
Vocativeevamavasthe evamavasthe evamavasthāḥ
Accusativeevamavasthām evamavasthe evamavasthāḥ
Instrumentalevamavasthayā evamavasthābhyām evamavasthābhiḥ
Dativeevamavasthāyai evamavasthābhyām evamavasthābhyaḥ
Ablativeevamavasthāyāḥ evamavasthābhyām evamavasthābhyaḥ
Genitiveevamavasthāyāḥ evamavasthayoḥ evamavasthānām
Locativeevamavasthāyām evamavasthayoḥ evamavasthāsu

Adverb -evamavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria