Declension table of evamarthīya

Deva

NeuterSingularDualPlural
Nominativeevamarthīyam evamarthīye evamarthīyāni
Vocativeevamarthīya evamarthīye evamarthīyāni
Accusativeevamarthīyam evamarthīye evamarthīyāni
Instrumentalevamarthīyena evamarthīyābhyām evamarthīyaiḥ
Dativeevamarthīyāya evamarthīyābhyām evamarthīyebhyaḥ
Ablativeevamarthīyāt evamarthīyābhyām evamarthīyebhyaḥ
Genitiveevamarthīyasya evamarthīyayoḥ evamarthīyānām
Locativeevamarthīye evamarthīyayoḥ evamarthīyeṣu

Compound evamarthīya -

Adverb -evamarthīyam -evamarthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria