Declension table of evamartha

Deva

MasculineSingularDualPlural
Nominativeevamarthaḥ evamarthau evamarthāḥ
Vocativeevamartha evamarthau evamarthāḥ
Accusativeevamartham evamarthau evamarthān
Instrumentalevamarthena evamarthābhyām evamarthaiḥ evamarthebhiḥ
Dativeevamarthāya evamarthābhyām evamarthebhyaḥ
Ablativeevamarthāt evamarthābhyām evamarthebhyaḥ
Genitiveevamarthasya evamarthayoḥ evamarthānām
Locativeevamarthe evamarthayoḥ evamartheṣu

Compound evamartha -

Adverb -evamartham -evamarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria