सुबन्तावली ?एवमभ्यनूक्ता

Roma

स्त्रीएकद्विबहु
प्रथमाएवमभ्यनूक्ता एवमभ्यनूक्ते एवमभ्यनूक्ताः
सम्बोधनम्एवमभ्यनूक्ते एवमभ्यनूक्ते एवमभ्यनूक्ताः
द्वितीयाएवमभ्यनूक्ताम् एवमभ्यनूक्ते एवमभ्यनूक्ताः
तृतीयाएवमभ्यनूक्तया एवमभ्यनूक्ताभ्याम् एवमभ्यनूक्ताभिः
चतुर्थीएवमभ्यनूक्तायै एवमभ्यनूक्ताभ्याम् एवमभ्यनूक्ताभ्यः
पञ्चमीएवमभ्यनूक्तायाः एवमभ्यनूक्ताभ्याम् एवमभ्यनूक्ताभ्यः
षष्ठीएवमभ्यनूक्तायाः एवमभ्यनूक्तयोः एवमभ्यनूक्तानाम्
सप्तमीएवमभ्यनूक्तायाम् एवमभ्यनूक्तयोः एवमभ्यनूक्तासु

अव्यय ॰एवमभ्यनूक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria