Declension table of ?evamātmaka

Deva

NeuterSingularDualPlural
Nominativeevamātmakam evamātmake evamātmakāni
Vocativeevamātmaka evamātmake evamātmakāni
Accusativeevamātmakam evamātmake evamātmakāni
Instrumentalevamātmakena evamātmakābhyām evamātmakaiḥ
Dativeevamātmakāya evamātmakābhyām evamātmakebhyaḥ
Ablativeevamātmakāt evamātmakābhyām evamātmakebhyaḥ
Genitiveevamātmakasya evamātmakayoḥ evamātmakānām
Locativeevamātmake evamātmakayoḥ evamātmakeṣu

Compound evamātmaka -

Adverb -evamātmakam -evamātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria