सुबन्तावली ?एवमात्मक

Roma

पुमान्एकद्विबहु
प्रथमाएवमात्मकः एवमात्मकौ एवमात्मकाः
सम्बोधनम्एवमात्मक एवमात्मकौ एवमात्मकाः
द्वितीयाएवमात्मकम् एवमात्मकौ एवमात्मकान्
तृतीयाएवमात्मकेन एवमात्मकाभ्याम् एवमात्मकैः एवमात्मकेभिः
चतुर्थीएवमात्मकाय एवमात्मकाभ्याम् एवमात्मकेभ्यः
पञ्चमीएवमात्मकात् एवमात्मकाभ्याम् एवमात्मकेभ्यः
षष्ठीएवमात्मकस्य एवमात्मकयोः एवमात्मकानाम्
सप्तमीएवमात्मके एवमात्मकयोः एवमात्मकेषु

समास एवमात्मक

अव्यय ॰एवमात्मकम् ॰एवमात्मकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria