Declension table of ?evamācāra

Deva

MasculineSingularDualPlural
Nominativeevamācāraḥ evamācārau evamācārāḥ
Vocativeevamācāra evamācārau evamācārāḥ
Accusativeevamācāram evamācārau evamācārān
Instrumentalevamācāreṇa evamācārābhyām evamācāraiḥ evamācārebhiḥ
Dativeevamācārāya evamācārābhyām evamācārebhyaḥ
Ablativeevamācārāt evamācārābhyām evamācārebhyaḥ
Genitiveevamācārasya evamācārayoḥ evamācārāṇām
Locativeevamācāre evamācārayoḥ evamācāreṣu

Compound evamācāra -

Adverb -evamācāram -evamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria