Declension table of ?evaṃvidhā

Deva

FeminineSingularDualPlural
Nominativeevaṃvidhā evaṃvidhe evaṃvidhāḥ
Vocativeevaṃvidhe evaṃvidhe evaṃvidhāḥ
Accusativeevaṃvidhām evaṃvidhe evaṃvidhāḥ
Instrumentalevaṃvidhayā evaṃvidhābhyām evaṃvidhābhiḥ
Dativeevaṃvidhāyai evaṃvidhābhyām evaṃvidhābhyaḥ
Ablativeevaṃvidhāyāḥ evaṃvidhābhyām evaṃvidhābhyaḥ
Genitiveevaṃvidhāyāḥ evaṃvidhayoḥ evaṃvidhānām
Locativeevaṃvidhāyām evaṃvidhayoḥ evaṃvidhāsu

Adverb -evaṃvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria