Declension table of evaṃvid

Deva

NeuterSingularDualPlural
Nominativeevaṃvit evaṃvidī evaṃvindi
Vocativeevaṃvit evaṃvidī evaṃvindi
Accusativeevaṃvit evaṃvidī evaṃvindi
Instrumentalevaṃvidā evaṃvidbhyām evaṃvidbhiḥ
Dativeevaṃvide evaṃvidbhyām evaṃvidbhyaḥ
Ablativeevaṃvidaḥ evaṃvidbhyām evaṃvidbhyaḥ
Genitiveevaṃvidaḥ evaṃvidoḥ evaṃvidām
Locativeevaṃvidi evaṃvidoḥ evaṃvitsu

Compound evaṃvit -

Adverb -evaṃvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria