Declension table of evaṃvāc

Deva

FeminineSingularDualPlural
Nominativeevaṃvāk evaṃvācau evaṃvācaḥ
Vocativeevaṃvāk evaṃvācau evaṃvācaḥ
Accusativeevaṃvācam evaṃvācau evaṃvācaḥ
Instrumentalevaṃvācā evaṃvāgbhyām evaṃvāgbhiḥ
Dativeevaṃvāce evaṃvāgbhyām evaṃvāgbhyaḥ
Ablativeevaṃvācaḥ evaṃvāgbhyām evaṃvāgbhyaḥ
Genitiveevaṃvācaḥ evaṃvācoḥ evaṃvācām
Locativeevaṃvāci evaṃvācoḥ evaṃvākṣu

Compound evaṃvāk -

Adverb -evaṃvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria