Declension table of evaṃrūpa

Deva

NeuterSingularDualPlural
Nominativeevaṃrūpam evaṃrūpe evaṃrūpāṇi
Vocativeevaṃrūpa evaṃrūpe evaṃrūpāṇi
Accusativeevaṃrūpam evaṃrūpe evaṃrūpāṇi
Instrumentalevaṃrūpeṇa evaṃrūpābhyām evaṃrūpaiḥ
Dativeevaṃrūpāya evaṃrūpābhyām evaṃrūpebhyaḥ
Ablativeevaṃrūpāt evaṃrūpābhyām evaṃrūpebhyaḥ
Genitiveevaṃrūpasya evaṃrūpayoḥ evaṃrūpāṇām
Locativeevaṃrūpe evaṃrūpayoḥ evaṃrūpeṣu

Compound evaṃrūpa -

Adverb -evaṃrūpam -evaṃrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria