Declension table of evaṃrūpa

Deva

MasculineSingularDualPlural
Nominativeevaṃrūpaḥ evaṃrūpau evaṃrūpāḥ
Vocativeevaṃrūpa evaṃrūpau evaṃrūpāḥ
Accusativeevaṃrūpam evaṃrūpau evaṃrūpān
Instrumentalevaṃrūpeṇa evaṃrūpābhyām evaṃrūpaiḥ evaṃrūpebhiḥ
Dativeevaṃrūpāya evaṃrūpābhyām evaṃrūpebhyaḥ
Ablativeevaṃrūpāt evaṃrūpābhyām evaṃrūpebhyaḥ
Genitiveevaṃrūpasya evaṃrūpayoḥ evaṃrūpāṇām
Locativeevaṃrūpe evaṃrūpayoḥ evaṃrūpeṣu

Compound evaṃrūpa -

Adverb -evaṃrūpam -evaṃrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria