Declension table of ?evannyaṅga

Deva

NeuterSingularDualPlural
Nominativeevannyaṅgam evannyaṅge evannyaṅgāni
Vocativeevannyaṅga evannyaṅge evannyaṅgāni
Accusativeevannyaṅgam evannyaṅge evannyaṅgāni
Instrumentalevannyaṅgena evannyaṅgābhyām evannyaṅgaiḥ
Dativeevannyaṅgāya evannyaṅgābhyām evannyaṅgebhyaḥ
Ablativeevannyaṅgāt evannyaṅgābhyām evannyaṅgebhyaḥ
Genitiveevannyaṅgasya evannyaṅgayoḥ evannyaṅgānām
Locativeevannyaṅge evannyaṅgayoḥ evannyaṅgeṣu

Compound evannyaṅga -

Adverb -evannyaṅgam -evannyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria