Declension table of ?evannyāya

Deva

MasculineSingularDualPlural
Nominativeevannyāyaḥ evannyāyau evannyāyāḥ
Vocativeevannyāya evannyāyau evannyāyāḥ
Accusativeevannyāyam evannyāyau evannyāyān
Instrumentalevannyāyena evannyāyābhyām evannyāyaiḥ evannyāyebhiḥ
Dativeevannyāyāya evannyāyābhyām evannyāyebhyaḥ
Ablativeevannyāyāt evannyāyābhyām evannyāyebhyaḥ
Genitiveevannyāyasya evannyāyayoḥ evannyāyānām
Locativeevannyāye evannyāyayoḥ evannyāyeṣu

Compound evannyāya -

Adverb -evannyāyam -evannyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria