Declension table of ?evaṅkarman

Deva

NeuterSingularDualPlural
Nominativeevaṅkarma evaṅkarmaṇī evaṅkarmāṇi
Vocativeevaṅkarman evaṅkarma evaṅkarmaṇī evaṅkarmāṇi
Accusativeevaṅkarma evaṅkarmaṇī evaṅkarmāṇi
Instrumentalevaṅkarmaṇā evaṅkarmabhyām evaṅkarmabhiḥ
Dativeevaṅkarmaṇe evaṅkarmabhyām evaṅkarmabhyaḥ
Ablativeevaṅkarmaṇaḥ evaṅkarmabhyām evaṅkarmabhyaḥ
Genitiveevaṅkarmaṇaḥ evaṅkarmaṇoḥ evaṅkarmaṇām
Locativeevaṅkarmaṇi evaṅkarmaṇoḥ evaṅkarmasu

Compound evaṅkarma -

Adverb -evaṅkarma -evaṅkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria