Declension table of ?evaṅkarmaṇā

Deva

FeminineSingularDualPlural
Nominativeevaṅkarmaṇā evaṅkarmaṇe evaṅkarmaṇāḥ
Vocativeevaṅkarmaṇe evaṅkarmaṇe evaṅkarmaṇāḥ
Accusativeevaṅkarmaṇām evaṅkarmaṇe evaṅkarmaṇāḥ
Instrumentalevaṅkarmaṇayā evaṅkarmaṇābhyām evaṅkarmaṇābhiḥ
Dativeevaṅkarmaṇāyai evaṅkarmaṇābhyām evaṅkarmaṇābhyaḥ
Ablativeevaṅkarmaṇāyāḥ evaṅkarmaṇābhyām evaṅkarmaṇābhyaḥ
Genitiveevaṅkarmaṇāyāḥ evaṅkarmaṇayoḥ evaṅkarmaṇānām
Locativeevaṅkarmaṇāyām evaṅkarmaṇayoḥ evaṅkarmaṇāsu

Adverb -evaṅkarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria