Declension table of ?evaṅkārya

Deva

MasculineSingularDualPlural
Nominativeevaṅkāryaḥ evaṅkāryau evaṅkāryāḥ
Vocativeevaṅkārya evaṅkāryau evaṅkāryāḥ
Accusativeevaṅkāryam evaṅkāryau evaṅkāryān
Instrumentalevaṅkāryeṇa evaṅkāryābhyām evaṅkāryaiḥ evaṅkāryebhiḥ
Dativeevaṅkāryāya evaṅkāryābhyām evaṅkāryebhyaḥ
Ablativeevaṅkāryāt evaṅkāryābhyām evaṅkāryebhyaḥ
Genitiveevaṅkāryasya evaṅkāryayoḥ evaṅkāryāṇām
Locativeevaṅkārye evaṅkāryayoḥ evaṅkāryeṣu

Compound evaṅkārya -

Adverb -evaṅkāryam -evaṅkāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria