Declension table of ?evaṅkāla

Deva

NeuterSingularDualPlural
Nominativeevaṅkālam evaṅkāle evaṅkālāni
Vocativeevaṅkāla evaṅkāle evaṅkālāni
Accusativeevaṅkālam evaṅkāle evaṅkālāni
Instrumentalevaṅkālena evaṅkālābhyām evaṅkālaiḥ
Dativeevaṅkālāya evaṅkālābhyām evaṅkālebhyaḥ
Ablativeevaṅkālāt evaṅkālābhyām evaṅkālebhyaḥ
Genitiveevaṅkālasya evaṅkālayoḥ evaṅkālānām
Locativeevaṅkāle evaṅkālayoḥ evaṅkāleṣu

Compound evaṅkāla -

Adverb -evaṅkālam -evaṅkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria