Declension table of ?evaṅguṇasampanna

Deva

NeuterSingularDualPlural
Nominativeevaṅguṇasampannam evaṅguṇasampanne evaṅguṇasampannāni
Vocativeevaṅguṇasampanna evaṅguṇasampanne evaṅguṇasampannāni
Accusativeevaṅguṇasampannam evaṅguṇasampanne evaṅguṇasampannāni
Instrumentalevaṅguṇasampannena evaṅguṇasampannābhyām evaṅguṇasampannaiḥ
Dativeevaṅguṇasampannāya evaṅguṇasampannābhyām evaṅguṇasampannebhyaḥ
Ablativeevaṅguṇasampannāt evaṅguṇasampannābhyām evaṅguṇasampannebhyaḥ
Genitiveevaṅguṇasampannasya evaṅguṇasampannayoḥ evaṅguṇasampannānām
Locativeevaṅguṇasampanne evaṅguṇasampannayoḥ evaṅguṇasampanneṣu

Compound evaṅguṇasampanna -

Adverb -evaṅguṇasampannam -evaṅguṇasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria