Declension table of ?etattṛtīya

Deva

NeuterSingularDualPlural
Nominativeetattṛtīyam etattṛtīye etattṛtīyāni
Vocativeetattṛtīya etattṛtīye etattṛtīyāni
Accusativeetattṛtīyam etattṛtīye etattṛtīyāni
Instrumentaletattṛtīyena etattṛtīyābhyām etattṛtīyaiḥ
Dativeetattṛtīyāya etattṛtīyābhyām etattṛtīyebhyaḥ
Ablativeetattṛtīyāt etattṛtīyābhyām etattṛtīyebhyaḥ
Genitiveetattṛtīyasya etattṛtīyayoḥ etattṛtīyānām
Locativeetattṛtīye etattṛtīyayoḥ etattṛtīyeṣu

Compound etattṛtīya -

Adverb -etattṛtīyam -etattṛtīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria