सुबन्तावली ?एतत्सम

Roma

पुमान्एकद्विबहु
प्रथमाएतत्समः एतत्समौ एतत्समाः
सम्बोधनम्एतत्सम एतत्समौ एतत्समाः
द्वितीयाएतत्समम् एतत्समौ एतत्समान्
तृतीयाएतत्समेन एतत्समाभ्याम् एतत्समैः एतत्समेभिः
चतुर्थीएतत्समाय एतत्समाभ्याम् एतत्समेभ्यः
पञ्चमीएतत्समात् एतत्समाभ्याम् एतत्समेभ्यः
षष्ठीएतत्समस्य एतत्समयोः एतत्समानाम्
सप्तमीएतत्समे एतत्समयोः एतत्समेषु

समास एतत्सम

अव्यय ॰एतत्समम् ॰एतत्समात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria