सुबन्तावली ?एतत्प्रभृति आ

Roma

स्त्रीएकद्विबहु
प्रथमाएतत्प्रभृति आ एतत्प्रभृति ए एतत्प्रभृति आः
सम्बोधनम्एतत्प्रभृति ए एतत्प्रभृति ए एतत्प्रभृति आः
द्वितीयाएतत्प्रभृति आम् एतत्प्रभृति ए एतत्प्रभृति आः
तृतीयाएतत्प्रभृति अया एतत्प्रभृति आभ्याम् एतत्प्रभृति आभिः
चतुर्थीएतत्प्रभृति आयै एतत्प्रभृति आभ्याम् एतत्प्रभृति आभ्यः
पञ्चमीएतत्प्रभृति आयाः एतत्प्रभृति आभ्याम् एतत्प्रभृति आभ्यः
षष्ठीएतत्प्रभृति आयाः एतत्प्रभृति अयोः एतत्प्रभृति आनाम्
सप्तमीएतत्प्रभृति आयाम् एतत्प्रभृति अयोः एतत्प्रभृति आसु

अव्यय ॰एतत्प्रभृति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria