Declension table of etajja

Deva

MasculineSingularDualPlural
Nominativeetajjaḥ etajjau etajjāḥ
Vocativeetajja etajjau etajjāḥ
Accusativeetajjam etajjau etajjān
Instrumentaletajjena etajjābhyām etajjaiḥ
Dativeetajjāya etajjābhyām etajjebhyaḥ
Ablativeetajjāt etajjābhyām etajjebhyaḥ
Genitiveetajjasya etajjayoḥ etajjānām
Locativeetajje etajjayoḥ etajjeṣu

Compound etajja -

Adverb -etajjam -etajjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria