सुबन्तावली ?एतदवस्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाएतदवस्थम् एतदवस्थे एतदवस्थानि
सम्बोधनम्एतदवस्थ एतदवस्थे एतदवस्थानि
द्वितीयाएतदवस्थम् एतदवस्थे एतदवस्थानि
तृतीयाएतदवस्थेन एतदवस्थाभ्याम् एतदवस्थैः
चतुर्थीएतदवस्थाय एतदवस्थाभ्याम् एतदवस्थेभ्यः
पञ्चमीएतदवस्थात् एतदवस्थाभ्याम् एतदवस्थेभ्यः
षष्ठीएतदवस्थस्य एतदवस्थयोः एतदवस्थानाम्
सप्तमीएतदवस्थे एतदवस्थयोः एतदवस्थेषु

समास एतदवस्थ

अव्यय ॰एतदवस्थम् ॰एतदवस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria