सुबन्तावली एतदन्ता

Roma

स्त्रीएकद्विबहु
प्रथमाएतदन्ता एतदन्ते एतदन्ताः
सम्बोधनम्एतदन्ते एतदन्ते एतदन्ताः
द्वितीयाएतदन्ताम् एतदन्ते एतदन्ताः
तृतीयाएतदन्तया एतदन्ताभ्याम् एतदन्ताभिः
चतुर्थीएतदन्तायै एतदन्ताभ्याम् एतदन्ताभ्यः
पञ्चमीएतदन्तायाः एतदन्ताभ्याम् एतदन्ताभ्यः
षष्ठीएतदन्तायाः एतदन्तयोः एतदन्तानाम्
सप्तमीएतदन्तायाम् एतदन्तयोः एतदन्तासु

अव्यय ॰एतदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria