Declension table of ?etāvatī

Deva

FeminineSingularDualPlural
Nominativeetāvatī etāvatyau etāvatyaḥ
Vocativeetāvati etāvatyau etāvatyaḥ
Accusativeetāvatīm etāvatyau etāvatīḥ
Instrumentaletāvatyā etāvatībhyām etāvatībhiḥ
Dativeetāvatyai etāvatībhyām etāvatībhyaḥ
Ablativeetāvatyāḥ etāvatībhyām etāvatībhyaḥ
Genitiveetāvatyāḥ etāvatyoḥ etāvatīnām
Locativeetāvatyām etāvatyoḥ etāvatīṣu

Compound etāvati - etāvatī -

Adverb -etāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria