Declension table of etāvat

Deva

MasculineSingularDualPlural
Nominativeetāvān etāvantau etāvantaḥ
Vocativeetāvan etāvantau etāvantaḥ
Accusativeetāvantam etāvantau etāvataḥ
Instrumentaletāvatā etāvadbhyām etāvadbhiḥ
Dativeetāvate etāvadbhyām etāvadbhyaḥ
Ablativeetāvataḥ etāvadbhyām etāvadbhyaḥ
Genitiveetāvataḥ etāvatoḥ etāvatām
Locativeetāvati etāvatoḥ etāvatsu

Compound etāvat -

Adverb -etāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria