Declension table of ?etādṛśī

Deva

FeminineSingularDualPlural
Nominativeetādṛśī etādṛśyau etādṛśyaḥ
Vocativeetādṛśi etādṛśyau etādṛśyaḥ
Accusativeetādṛśīm etādṛśyau etādṛśīḥ
Instrumentaletādṛśyā etādṛśībhyām etādṛśībhiḥ
Dativeetādṛśyai etādṛśībhyām etādṛśībhyaḥ
Ablativeetādṛśyāḥ etādṛśībhyām etādṛśībhyaḥ
Genitiveetādṛśyāḥ etādṛśyoḥ etādṛśīnām
Locativeetādṛśyām etādṛśyoḥ etādṛśīṣu

Compound etādṛśi - etādṛśī -

Adverb -etādṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria