Declension table of ?etādṛśa

Deva

NeuterSingularDualPlural
Nominativeetādṛśam etādṛśe etādṛśāni
Vocativeetādṛśa etādṛśe etādṛśāni
Accusativeetādṛśam etādṛśe etādṛśāni
Instrumentaletādṛśena etādṛśābhyām etādṛśaiḥ
Dativeetādṛśāya etādṛśābhyām etādṛśebhyaḥ
Ablativeetādṛśāt etādṛśābhyām etādṛśebhyaḥ
Genitiveetādṛśasya etādṛśayoḥ etādṛśānām
Locativeetādṛśe etādṛśayoḥ etādṛśeṣu

Compound etādṛśa -

Adverb -etādṛśam -etādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria