सुबन्तावली ?एरङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाएरङ्गः एरङ्गौ एरङ्गाः
सम्बोधनम्एरङ्ग एरङ्गौ एरङ्गाः
द्वितीयाएरङ्गम् एरङ्गौ एरङ्गान्
तृतीयाएरङ्गेण एरङ्गाभ्याम् एरङ्गैः एरङ्गेभिः
चतुर्थीएरङ्गाय एरङ्गाभ्याम् एरङ्गेभ्यः
पञ्चमीएरङ्गात् एरङ्गाभ्याम् एरङ्गेभ्यः
षष्ठीएरङ्गस्य एरङ्गयोः एरङ्गाणाम्
सप्तमीएरङ्गे एरङ्गयोः एरङ्गेषु

समास एरङ्ग

अव्यय ॰एरङ्गम् ॰एरङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria