Declension table of ?eraṇḍītīrtha

Deva

NeuterSingularDualPlural
Nominativeeraṇḍītīrtham eraṇḍītīrthe eraṇḍītīrthāni
Vocativeeraṇḍītīrtha eraṇḍītīrthe eraṇḍītīrthāni
Accusativeeraṇḍītīrtham eraṇḍītīrthe eraṇḍītīrthāni
Instrumentaleraṇḍītīrthena eraṇḍītīrthābhyām eraṇḍītīrthaiḥ
Dativeeraṇḍītīrthāya eraṇḍītīrthābhyām eraṇḍītīrthebhyaḥ
Ablativeeraṇḍītīrthāt eraṇḍītīrthābhyām eraṇḍītīrthebhyaḥ
Genitiveeraṇḍītīrthasya eraṇḍītīrthayoḥ eraṇḍītīrthānām
Locativeeraṇḍītīrthe eraṇḍītīrthayoḥ eraṇḍītīrtheṣu

Compound eraṇḍītīrtha -

Adverb -eraṇḍītīrtham -eraṇḍītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria