Declension table of ?eraṇḍaphalā

Deva

FeminineSingularDualPlural
Nominativeeraṇḍaphalā eraṇḍaphale eraṇḍaphalāḥ
Vocativeeraṇḍaphale eraṇḍaphale eraṇḍaphalāḥ
Accusativeeraṇḍaphalām eraṇḍaphale eraṇḍaphalāḥ
Instrumentaleraṇḍaphalayā eraṇḍaphalābhyām eraṇḍaphalābhiḥ
Dativeeraṇḍaphalāyai eraṇḍaphalābhyām eraṇḍaphalābhyaḥ
Ablativeeraṇḍaphalāyāḥ eraṇḍaphalābhyām eraṇḍaphalābhyaḥ
Genitiveeraṇḍaphalāyāḥ eraṇḍaphalayoḥ eraṇḍaphalānām
Locativeeraṇḍaphalāyām eraṇḍaphalayoḥ eraṇḍaphalāsu

Adverb -eraṇḍaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria