Declension table of ?enasvatā

Deva

FeminineSingularDualPlural
Nominativeenasvatā enasvate enasvatāḥ
Vocativeenasvate enasvate enasvatāḥ
Accusativeenasvatām enasvate enasvatāḥ
Instrumentalenasvatayā enasvatābhyām enasvatābhiḥ
Dativeenasvatāyai enasvatābhyām enasvatābhyaḥ
Ablativeenasvatāyāḥ enasvatābhyām enasvatābhyaḥ
Genitiveenasvatāyāḥ enasvatayoḥ enasvatānām
Locativeenasvatāyām enasvatayoḥ enasvatāsu

Adverb -enasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria