Declension table of emūṣa

Deva

MasculineSingularDualPlural
Nominativeemūṣaḥ emūṣau emūṣāḥ
Vocativeemūṣa emūṣau emūṣāḥ
Accusativeemūṣam emūṣau emūṣān
Instrumentalemūṣeṇa emūṣābhyām emūṣaiḥ emūṣebhiḥ
Dativeemūṣāya emūṣābhyām emūṣebhyaḥ
Ablativeemūṣāt emūṣābhyām emūṣebhyaḥ
Genitiveemūṣasya emūṣayoḥ emūṣāṇām
Locativeemūṣe emūṣayoḥ emūṣeṣu

Compound emūṣa -

Adverb -emūṣam -emūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria