Declension table of ?elitavya

Deva

MasculineSingularDualPlural
Nominativeelitavyaḥ elitavyau elitavyāḥ
Vocativeelitavya elitavyau elitavyāḥ
Accusativeelitavyam elitavyau elitavyān
Instrumentalelitavyena elitavyābhyām elitavyaiḥ elitavyebhiḥ
Dativeelitavyāya elitavyābhyām elitavyebhyaḥ
Ablativeelitavyāt elitavyābhyām elitavyebhyaḥ
Genitiveelitavyasya elitavyayoḥ elitavyānām
Locativeelitavye elitavyayoḥ elitavyeṣu

Compound elitavya -

Adverb -elitavyam -elitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria