Declension table of ?elitavatī

Deva

FeminineSingularDualPlural
Nominativeelitavatī elitavatyau elitavatyaḥ
Vocativeelitavati elitavatyau elitavatyaḥ
Accusativeelitavatīm elitavatyau elitavatīḥ
Instrumentalelitavatyā elitavatībhyām elitavatībhiḥ
Dativeelitavatyai elitavatībhyām elitavatībhyaḥ
Ablativeelitavatyāḥ elitavatībhyām elitavatībhyaḥ
Genitiveelitavatyāḥ elitavatyoḥ elitavatīnām
Locativeelitavatyām elitavatyoḥ elitavatīṣu

Compound elitavati - elitavatī -

Adverb -elitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria