Declension table of ?elitavat

Deva

MasculineSingularDualPlural
Nominativeelitavān elitavantau elitavantaḥ
Vocativeelitavan elitavantau elitavantaḥ
Accusativeelitavantam elitavantau elitavataḥ
Instrumentalelitavatā elitavadbhyām elitavadbhiḥ
Dativeelitavate elitavadbhyām elitavadbhyaḥ
Ablativeelitavataḥ elitavadbhyām elitavadbhyaḥ
Genitiveelitavataḥ elitavatoḥ elitavatām
Locativeelitavati elitavatoḥ elitavatsu

Compound elitavat -

Adverb -elitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria