Declension table of ?elita

Deva

NeuterSingularDualPlural
Nominativeelitam elite elitāni
Vocativeelita elite elitāni
Accusativeelitam elite elitāni
Instrumentalelitena elitābhyām elitaiḥ
Dativeelitāya elitābhyām elitebhyaḥ
Ablativeelitāt elitābhyām elitebhyaḥ
Genitiveelitasya elitayoḥ elitānām
Locativeelite elitayoḥ eliteṣu

Compound elita -

Adverb -elitam -elitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria