Declension table of ?eliṣyat

Deva

MasculineSingularDualPlural
Nominativeeliṣyan eliṣyantau eliṣyantaḥ
Vocativeeliṣyan eliṣyantau eliṣyantaḥ
Accusativeeliṣyantam eliṣyantau eliṣyataḥ
Instrumentaleliṣyatā eliṣyadbhyām eliṣyadbhiḥ
Dativeeliṣyate eliṣyadbhyām eliṣyadbhyaḥ
Ablativeeliṣyataḥ eliṣyadbhyām eliṣyadbhyaḥ
Genitiveeliṣyataḥ eliṣyatoḥ eliṣyatām
Locativeeliṣyati eliṣyatoḥ eliṣyatsu

Compound eliṣyat -

Adverb -eliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria