Declension table of ?elayitavya

Deva

MasculineSingularDualPlural
Nominativeelayitavyaḥ elayitavyau elayitavyāḥ
Vocativeelayitavya elayitavyau elayitavyāḥ
Accusativeelayitavyam elayitavyau elayitavyān
Instrumentalelayitavyena elayitavyābhyām elayitavyaiḥ elayitavyebhiḥ
Dativeelayitavyāya elayitavyābhyām elayitavyebhyaḥ
Ablativeelayitavyāt elayitavyābhyām elayitavyebhyaḥ
Genitiveelayitavyasya elayitavyayoḥ elayitavyānām
Locativeelayitavye elayitavyayoḥ elayitavyeṣu

Compound elayitavya -

Adverb -elayitavyam -elayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria