Declension table of ?elayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeelayiṣyamāṇā elayiṣyamāṇe elayiṣyamāṇāḥ
Vocativeelayiṣyamāṇe elayiṣyamāṇe elayiṣyamāṇāḥ
Accusativeelayiṣyamāṇām elayiṣyamāṇe elayiṣyamāṇāḥ
Instrumentalelayiṣyamāṇayā elayiṣyamāṇābhyām elayiṣyamāṇābhiḥ
Dativeelayiṣyamāṇāyai elayiṣyamāṇābhyām elayiṣyamāṇābhyaḥ
Ablativeelayiṣyamāṇāyāḥ elayiṣyamāṇābhyām elayiṣyamāṇābhyaḥ
Genitiveelayiṣyamāṇāyāḥ elayiṣyamāṇayoḥ elayiṣyamāṇānām
Locativeelayiṣyamāṇāyām elayiṣyamāṇayoḥ elayiṣyamāṇāsu

Adverb -elayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria